A.3.2.110-vt.2 (K.II.118.4) (R.III.267): na vA apavAdasya nimittABAvAt anadyatane hi tayoH viDAnam.

{k}Atantra:

n/a

{c}Andra:

n/a

{j}Enendra:

n/a

{s}Arasvata:

{p}ARini

n/a

{k}AtyAyana

A.3.2.110-vt.1 (K.II.117.25) (R.III.266): luNlfwoH apavAdaprasaMgaH BUtaBavizyatoH aviSezavacanAt.

A.3.2.110-vt.2 (K.II.118.4) (R.III.267): na vA apavAdasya nimittABAvAt anadyatane hi tayoH viDAnam.

{p}ataYjali

A.3.2.110-Bh.II.118.11-14: atra api na vA apavAdasya nimittABAvAt anadyatane hi tayoH viDAnam iti eva. kaTam punaH sataH nAma avivakzA syAt. sataH api avivakzA Bavati. tat yaTA. alomikA eqakA. anudarA kanyA. asataH ca vivakzA Bavati. tat yaTA. samudraH kuRqikA. vinDyaH varDitakam iti.

{k}Atantra

n/a

{c}Andra

n/a

{j}Enendra

n/a

View data